莲华部心念诵仪轨

2025-07-26 08:13 藏传佛教 L 纠错

莲华部心念诵仪轨  净地。  <PIC>SD-D5B5.gif</PIC>>ra je pa ga tāḥ sa rva dha rmma   净身。  svā hā va śu ddhāM..

莲华部心念诵仪轨大正新修大藏经第18册No.0875莲华部心念诵仪轨

No.875[cf.Nos.873,874]

莲华部心念诵仪轨

净地。

PICSD-D5B5.gif/PICrajepagatāsarvadharmma

净身。

svāhāvauddhāsarvadharmmā

观佛。

khavajradhāto

金刚起。

ovajretihū

阿閦。

osarvatathāgatapūjapasvanayaānāniryātayāmisarvatathāgatāvajrasatvādhiasvamahū

宝生。

osarvatathāgatāpūjabhiekāyaānāniryātayāmisarvatathāgatāvajraratnabhiivamatra

无量寿。

osarvatathāgatāpūjapravartnanāyāānāniryātayāsisarvatathāgatāvajradharmmāpravartnayāmāhrī

不空成就。

osarvatathāgatāpūjakarmmaiāānāniryātayāmisarvatathāgatāvajrakarmmakurumāa

金刚持。

osarvatathāgatakāyavākvintavajravadmanākaromiovajravi

证定。

osarvatathāgatāasitāsarvasatvānāsarvasiddhayasapadyatnātathāgatācādhitiatnā

遍观。

vajradima

金刚掌。

vajrajali

金刚缚。

vajabaddha

开心。

vajravatva

入智。

vajraveaa

坚固智。

vajramuiva

普贤三昧耶。

samayastva

极喜三昧耶。

samayahosuratastva

降三世。

osumbhanisumbhahughaghahughapayahuānayahobhagavavajrahupha

莲花三昧耶。

ovajrapadmasamayastva

法轮。

huakkispheayamahāvirāgavajavajradharasatyenaha

大欲。

osuratavajrajrahūvahosamayastva

大乐金刚。

omahāsukhavajrasādhayasarvasatvebhyojahūvaho

召罪。

osarvapāpakaraaviodhanavajrasatvasamayahūpha

擢罪。

ovajrapāivisphoayasarvapāyabaddhānānipramokayasarvapāyagatibhyasarvasatvāsarvatathāgatavajrasamayahūtra

净三业。

ovajrakarmmāviodhayasarvavaraanibuddhasabhyenasamayahū

菩提心。

ocandrotnaresumatnabhadrakiraimahāvajraihū

普礼。

osarvatathāgatāpādavandanākaromi

通达心。

ocittaprativedhakaromi

证菩提心。

obodhicittamutpādayāmi

明显。

otiavajrapadma

八叶莲花。

ovajrapadmatmakoha

观身本尊。

oyathāsarvatathāgatāstathāha

诸如来加持。

osarvatathāgatabhisabodhidphavajratia

四如来三昧耶。

ovajrasatvādhiasvāmāPICSD-D5B4.gif/PIChū

ovajranatnādhiasvāmāPICSD-D5B4.gif/PICtra

ovajradharmmādhiasvāmāPICSD-D5B4.gif/PIChrī

ovajrakarmmadhiasvāmāPICSD-D5B4.gif/PICa

五佛灌顶。

osarvatathāgatevaryābhiekahū

ovajrasatvābhiicamāhū

ovajraratnābhiicamātrā

ovajrapadmābhiicamāhrī

ovajrakarmmabhiicamāa

四如来鬘。

ovajrasatvamālābhiicamāva

ovajraratnamalābhiicamāva

ovajrapadmāmālābhiicamāva

ovajrakarmmamalābhiicamāva

ou

金刚拍。

ovajratuyaho

现智身。

vajrasatvaa

见智身。

ovajrasatvadyajahūvaha

如来平等三昧耶。

samayohamahāsamayoha

ovimaledadhihū

八功德水。

havaprasuka

须弥山。

oacalahū

小金刚轮。

ovajracakrahū

启请。

yabhyānirvighnasaccakrasidvisyātamuhevatevajrakualihetubhyātabhyamastusadānama

开门。

ovajradvārodmāayasamayapraveayahū

启请伽陀曰。

āyātusarvebhuvanakasātāpraāmitāaakaāramārāsākaktānatnabhavasvabhāvāsvāyabhu

vonatnabhavasvabhavā

佛海会。

ovajrasamajaja

东。

vajrasatvamahāsatvavajrasarvantathāgatasamantabhadravajradyavajrapāanamostute

vajrarājasubuddhāgryavajrākuatathāgataamogharājavajragryavajrakaranamostute

vajrārāgamahāsokhyavajravāavaakaramārakāmamahāvajravajracapanamostute

vajrasadhisuvajragryavajratuemahārateprāmodyarajavajragryavajrahāraramostute

vajraratnasuvajrarthavajrakāamahāmaiākaagarbhavajrahyavajragarbharamostute

vajratejamahājvālavajrasūryajiraprabhavajraramimahātejaprabharamostute

vajraketususatvārthavajradhvajasutoakaratnaketumahāvajravajrayaenamostute

vajrahāsamahāhāsavajrasmitamahādbhutaprītiprāmodyavajradyavajraprītenamostute

西。

vajradharmmasusatvārthavajrapadmasuadhakalokevarasuvajrakavajratetranamostute

vajratīkamahāyānavajrakoamahāyudhamajurīvajragābhīryavajrabuddhenamostute

vajrahetumahāmaavajracakramahānayasupravarttanavajrochavajramaaramostute

vajrabhāasuvidyāgryavajrajapasusidvidaavācavajracidhyāgryavajrabheānamostute

北。

vajrakarmmasuvajrajakaarmmavajrasusarvagavajramoghamahodaryavajravivanamostute

vajrarakamahāveryavajradharmmamahādhaduryedhanasuvīryagryavajravīryanamostute

vajrayakamahopāyavajradara

mahābhayamarapramardivajregravajracaanamostute

vajrasadhisusanedhyavajravatvapramocakavajramuvyagrya

ovajrarātnauovajratejaā

ovajraketutrāovajrahāsaha

ovajradharmmahrīovajratīkadha

ovajrahetumaovajrabhāara

ovajrakarmmakaovajrarakaha

ovajrayakahuovajrasaheva

内口供养。

ovajralāsahaovajramalatra

ovajragītegīovajradtyek

外四供养。

ovajradhupaaovajrapupeo

ovajralokedīovajragaddhega

四摄。

ovajrākuajaovajrapāahū

ovajrasphevaovajraveaho

hūhū

已上羯磨会。

五佛。

vajrajntilde;āraavajrajntilde;ānahū

vajrajntilde;ānatravajrajntilde;ānahrī

vajrajntilde;ānaa

四波罗蜜。

vajraīhūvajragerītra

vajratārahrīkhavajriiho

十六尊。

samayastvaānayasva

ahosukhasadhusādhu

sumahātvarūpodyota

ardhaprāptihahahūha

sarvakāridukhaccheda

buddhabodhipratiavda

suvaitvanirbhayatva

atrūbhakasarvasidvi

八供养。

maharatirūpaebhe

gotrasaikhyesarvapūje

prahdiniphalagame

sutejāgrisugaāgi

四摄。

āyahijaāhihūhū

hesphoavaghaaaa

遍照尊。

osarvatathāgatāvajradhātvanuttarapūjaspharaasamayehū

金刚萨埵。

osarvatathāgatavajrasatvanuttarapūjaspharaasamayehū

金刚宝。

osartatathāgatāvajraratnanuttarapūjaspharaasamayehū

金刚法。

osarvatathāgatāvajradharmmanuttarapūjaspharaasamayehū

金刚业。

osarvatathāgatāvajrakarmmanutarapūjaspharaasamayeo

心上金刚缚。

东。

osarvatathāgatasarvatmaniryatanapūjaspharaakarmmāvajriā

右胁。

osarvatathāgatāsarvātmaniryātanapūjaspharaakarmmāgrija

左胁。

osarvatathāgatāsakutmaniryatanānuragaapūjaspharaakarmmāvāahūho

要后。

osarvatathāgatasarvātmaniryātanasādhukārapūjaspharaakarmmatuisa

额上南。

onamasarvatathāgatābhiekaratnabhyovajramaio

心上。

onamasarvatathāgatasuryebhyovajratejinijvālahrī

顶上。

onamasarvatathāgatāāparipūraacintamaidhvajagrebhyovajradhvajagritrā

口上笑处。

onamasarvatathāgatāmahāprītiprāmodyākarebhyokarebhyovajrahaseha

口上密语西。

osarvatathāgatāvajradharmmatāsumadhibhistunāmimahādharmmāgrihrī

右耳。

osarvatathāgatāprajntilde;āpāramitābhinirhostunomimahāghoanugedha

左耳。

osarvatathāgatācakrakaraparivarttanasarvasutrātanayayaistunomisarvamaalahū

顶后。

osarvatathāgatasadhābhāabuddhaksagītibhigadastunomivajravāceca

顶上北。

osarvatathāgatabupameghasamuspharaapūjakardmekarakara

右肩上。

osarvatathāgatāpūpaprasaraspharaapūjakardmekirikiri

右跨上。

osarvatathāgatālokajvālaspharaapūjakardmebharabhara

置心上。

osarvatathāgatāganumeghasamudraspharaapūjakardmekurukura

散□外四。

osarvatathāgatāpupapūjameghasamudraspharaasamayehū

烧香。

osarvatathāgatadhupapūjameghasamudraspharaasamayehū

灯。

osarvatathāgatadīpapūjameghasamudraspharaasamayehū

涂香。

osarvatathāgataganvapūjameghasamudraspharaasamamehū

三昧耶。

osarvatathāgatābodhyagaratnalakārapūjameghasamudraspharaasamayehū

戏嬉。

osarvatathāgatāhāsyalāsyākrīnūratisaikhyāttarapūjameghasamudraspharaasamayehū

萨埵三昧。

osarvatathāgatāvajrepamasamādhibhāvanāpānavojanavasanapūjameghasamudraspharaasamayehū

羯磨三昧。

osarvatathāgatakāyaniryātanaprajāmeghasamudraspharaasamayehū

达磨三昧。

osarvatathāgatācittaniryātanapūjameghasamudraspharaasamayehū

宝幢三昧。

osarvatathāgatāmahāvajredbhavadonapāramitāpūjameghasamudraspharaasamayehū

□香身契。

osarvatathāgatānuttaramahābodhyāhārakaīlapāramitapūjameghasamudraspharaasamayehū

羯磨。

osarvatathāgatanuttaramahādharmmavabodhakātiparamitapūjameghasamudraspharaasamayehū

斗胜精进契。

osarvatathāgatasasārapārityāgānuttaramahāvīryapāramitāpūjameghasamudraspharaasamayehū

三摩地。

osarvatathāgatanuttaramahāsaikhyavihāradhyanapāramitapūjāmeghasamudraspharaasamayehū

遍照尊。

osarvatathāgatānuttaraklegajntilde;eyāvaraavāsanāvinayanamahāprajntilde;āpāramitapūjameghasamudraspharaasamayehū

胜上三摩地。

osarvatathāgatāgubhyamahāpratipantipūjameghasamudraspharaasamayehū

合指爪。

osarvatathāgatavoniryātanapūjameghasamudraspharaasamayehū

金刚拳。

ohdayanīitānisarvatathāgatānāsiddhyattā

三昧耶。

sarvamudrāmepyābhavatu

法印。

nighrapacavāksidvibhavatusarvatathāgatāsamadhayemeājayatna

羯磨印。

avidyātvāvatemesatvāsarvatathāgatacavidyadhigamasavarasabhūtta

金刚三昧。

ovajrasatvasamayamanupālayavajrasatvanvenopatiadhomebhavamisutudhyomebhavaanuraktomebhavasupuyomebhavasarvasiddhimeprayacchasarvakarmasucamecittaroyakuruhūhahahahahobhagavasarvatathāgatavajramāmamucavajrībhavamahāsamayasatvāā

莲华部三昧。

opadmasatvasamayanupālayapadmasatvamvenopatiadhomehavasutoyomebhavasunuraktomebhavasupuyomebhavasarvasiddhimeprayacchasarvakarmmasucamecintiroyakuruhūhahahahahobhagavasarvatathāgatapadmamāmasucapadmībhavamahāsamayasatvahrī

旋转真言。

ovajragubhyajāpasamayehū

奉送。

oktosarvavasatvārthasidvirdattayathānugāgacchathabuddhaviayapunaragamanayatuopadmasatvamu

宝印。

ovajvārabhiicamāsarvamudramodhīkuruvarakavacenavavajratuyaho

aryāsita

namomitābhayanamomitayuaPICSD-D7C4.gif/PICnamonamecityaguakaratmanePICSD-D7C4.gif/PICnamomitābhayajinayatemonesukhavatīkanakavicitrakananāPICSD-D7C4.gif/PICmanūramāsugatasutairalaknāPICSD-D7C4.gif/PICtavārayadmataguasyadhimataPICSD-D7C4.gif/PICprayamitāmahuguaratnasacayā

onamavahūtrahrīājahūvaho

nama

vajradhatudharmaekavīdhiraccha

略念诵行道及草草时念诵法。

先护身自器世间至被甲次结小金刚轮印真言诵之次结根本印诵根本真言加持四处次金刚合掌置顶上诵o字二十一遍是供养法也次结根本印念诵根本真言二十一遍以下不必捻珠数自兹以后随宜行耳。

写本云。

永长二秊四月二十七日奉写了僧贤尊。

请来之内以般若寺僧正手笔之本书之。


相关章节


相关文章


我要点评

我要报错

分享

复制链接
赞赏

打赏我们

打赏藏经阁网站站长

藏经阁 在线咨询

上班时间:9:00-22:00
周六、周日:14:00-22:00
扫一扫二维码,手机阅读!