<PIC>SD-D5B5.gif</PIC>> na mo bha ga va te trai lo 曩 谟(引) 婆 誐 缚 帝(引)(归命世尊) 怛[口*束*頁](二合引) 路kyā pra t..
佛顶尊胜陀罗尼大正新修大藏经第19册No.0974B佛顶尊胜陀罗尼
No.974B
佛顶尊胜陀罗尼
PICSD-D5B5.gif/PICnamobhagavatetrailo
曩谟(引)婆誐缚帝(引)(归命世尊)怛[口*束*頁](二合引)路
kyāprativiia
枳也(二合)(三世亦云三界)钵罗(二合)底尾始瑟吒(二合引)
yabuddhāyabhagavate
野(最殊胜也)没驮野(大觉)婆誐缚帝(世尊。已上第一归敬尊德门)
tadyathāo
怛你也(二合)他(所谓之义。即说之义)唵(三身无见顶相义。已上第二影表法身门)
viodhayaviodhayasa
尾戍(引)驮野尾戍驮野(清净)娑(上)
masamasamantāvabhasa
么娑么三(去)满跢(去引)缚婆萨(普遍照曜)
spharaagatigahāna
婆颇(二合)罗(转舌呼)拏(鼻)(舒遍)誐底誐贺曩(六种稠林)
svābhāvaviuddhePICSD-D7C4.gif/PIC
娑缚(二合)婆(去引)缚尾秼第(自然清净。已上第三净除恶趣门)
abhiicatumāsugata
阿鼻诜左睹(引)(灌顶我)素誐哆(善逝)
varavacanaamtābhi
缚罗缚左曩(殊胜言教)阿蜜(二合)多(去)鼻
aikaimahāmantrapadaiPICSD-D7C4.gif/PIC
丽罽摩诃曼怛罗(二合)跛乃(甘露。又云灌顶不死句)
āharaahara
阿(去引)贺罗阿(去引)贺罗(唯愿摄受摄受摄受又三遍攘胜诸苦恼)
āyusandhāraio
阿庾散驮(引)罗抳(坚住持寿命。已上第四善明灌顶门)戍(引)
dhayaodhayagaganaviuddhe
驮野戍(引)驮野誐誐曩尾秼第(如虚空清净)
uīavijayaviu
邬瑟抳(二合)洒(佛顶)尾惹野尾秼
ddhesahasrarasmisa
第(最胜清净)娑贺娑罗(二合)罗湿茗(二合)(千光明)散
coditesarvatathāgatāva
祖你帝(惊觉)萨缚怛多誐多(去引)缚
lokaniaddhāramitā
路(去)伽娑(上)吒憣(二合)罗[方*耳]哆(去引)
paripraraisarvatathāgata
跛哩布罗抳萨缚怛他(去引)誐多
hdayādhianadhii
仡哩(二合)娜野(引)地瑟姹(二合引)曩地瑟耻(二合)
taPICSD-D7C4.gif/PICmahāmudriva
哆(一切如来神力所加持)摩贺母捺隶(二合)(印契)缚
jrakāyasahātanaviu
曰罗(二合)迦(引)野僧贺哆(上)曩尾秼
ddhesarvavaraiPICSD-D7C4.gif/PICpayadra
第(金刚钩锁身清净)萨缚(去)缚罗拏(鼻)播野讷
rgatipariviuddhe
哩[(薩-文+(立-一))/木](二合)底跛哩尾秼第(一切障清净也。所谓业障报障烦恼障也。得清净云云。已上第五神力加持门)
pratiniva
钵罗(二合)底袜
rttaPICSD-D7C4.gif/PICyaāyuuddhesa
啰多(二合)野阿(去引)欲秼第(寿命增长皆得清净)三
mayadhiatemaimai
么野(引)地瑟耻(二合)帝(誓愿加持)么抳么抳
mahāmaita
么贺么尼(世宝亦云法宝。所谓福惠二种资粮。已上第六寿命增长门)怛
thātābhūtakoipariuddhe
闼哆(去引)部多句致跛哩秼第(真如实际遍满清净)
visphuaPICSD-D7C4.gif/PICbuddhiuddheja
尾娑普(二合)吒没地秼第(显现智惠清净)惹
yajayaPICSD-D7C4.gif/PICvijayavijaya
野惹野尾惹野尾惹野(最胜最胜即是真俗二谛法门)
smarasmarasa
娑么(二合)罗娑么(二合)罗(念持定惠相应。已上第七定惠相应门)萨
rvabuddhānamovipayanetathā
嚩没驮(引)(一切诸佛)曩谟毗婆尸宁怛他
gatāyaPICSD-D7C4.gif/PICnamoikhinetathā
[(薩-文+(立-一))/木]多野(敬礼毗婆尸如来)曩谟尸弃曩怛他
gatāyaPICSD-D7C4.gif/PICnamoviabhūtathā
[(薩-文+(立-一))/木]多野(敬礼尸弃如来)曩谟毗舍浮吠怛他
gatāyaPICSD-D7C4.gif/PICnamokrakasadha
[(薩-文+(立-一))/木]多野(敬礼毗沙浮如来)曩谟迦罗拘孙驮
yatathāgatāyanamokana
野怛他[(薩-文+(立-一))/木]多野(敬礼拘楼孙如来)曩谟迦曩
kamuiyetathāgatāyana
迦牟曩曳怛他[(薩-文+(立-一))/木]多野(敬礼拘那含牟尼如来)曩
mokayapayātathāgatāyaPICSD-D7C4.gif/PIC
谟迦叶婆野怛他[(薩-文+(立-一))/木]多野(敬礼迦叶如来)
namoakyamuniyetathāgatāya
曩谟尺迦牟曩曳怛他[(薩-文+(立-一))/木]多野(敬礼尺迦牟尼如来)
namoāryavalokite
曩谟阿利耶(二合)缚路枳帝
varayabodhisatvaPICSD-D7C4.gif/PICdhi
湿缚(二合)罗野冒地萨多缚(敬礼圣观自在菩萨)地
itauddhevajriva
瑟耻(二合)多秼第(加持清净)缚曰哩(二合)缚
jragarbhevajrābhāva
曰罗(二合引)[(薩-文+(立-一))/木]陛(金刚藏)缚曰览(二合引)婆(去引)浮
tumamaa
睹(愿成金刚)么么(是我之义自称姓名。为他人即称他姓名。已上第八金刚供养门)设
rirasarvasatvanacakaya
哩览萨缚萨怛缚(二合)难(上引)左迦野
pariviuddhesarvagatipa
跛哩尾秼第(一切有情身得清净)萨缚誐底跛
riuddhePICSD-D7C4.gif/PICsarvatathāgatā
哩秼第(一切趣皆清净)萨缚怛他[(薩-文+(立-一))/木]多(去引)
camesamavasayatu
室者(二合)铭三(去)么湿缚(二合引)娑琰睹
sarvatathāgatasamāva
萨缚怛他(去引)[(薩-文+(立-一))/木]多三(去)么(鼻去)湿缚(二合)
sādhiatebuddhya
娑地瑟耻(二合)帝(一切如来安慰令得加持)没地野(二合)
buddhyavibuddhyavibu
没地野(二合)尾没地野(二合)尾没
ddhyaPICSD-D7C4.gif/PICbodhayabodhayavibodha
地野(二合)(所觉所觉)冒驮野冒驮野尾冒驮
yavibodhayaPICSD-D7C4.gif/PICsamanta
野尾冒驮野(能令觉悟。能令有情速得觉悟)三满跛
pariuddhePICSD-D7C4.gif/PICsarvatathāgata
跛哩秼第(普遍清净)萨缚怛他(去引)[(薩-文+(立-一))/木]多
hdayādhianadhi
仡哩(二合)娜野(引)地瑟姹(二合引)曩地
ataPICSD-D7C4.gif/PICmahāmudriPICSD-D7C4.gif/PIC
瑟耻(二合)多(一切如来神力所加持)么贺(引)母捺哩(二合)(大印。所谓如来大印。已上第九普证清净门)
svāhāPICSD-D950.gif/PICsamapta
娑缚(二合引)贺(引)(吉祥之句。又云成就之义。已上第十成就涅槃门)
师云。此陀罗尼凡有九本。所谓杜行铠月照三藏。义净三藏。佛陀波利善无畏三藏。金刚智三藏。不空三藏等所译本。及法崇注释。弘法大师所传梵本等也。之中今以弘法大师梵本。与金刚智三藏所译加字具足汉字本所双书也。件梵本是弘法大师在唐之日。惠果阿阇梨所授多罗叶梵本也。七佛及观音梵号裁干此中。异他梵本也。后人知之。
佛顶尊胜陀罗尼
建久二年辛